द्वन्द्वसमासः

 अथ द्वन्द्वः


चार्थे द्वन्द्वः॥ लसक_९८८ = पा_२,२.२९॥
अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः। समुच्चयान्वाचयेत रेतरयोगसमाहाराश्चार्थाः। तत्र "ईश्वरं गुरुं च भजस्व&८२१७॑ इति परस्परनिरपेक्षस्यानेक स्यैकस्मिन्नन्वयः समुच्चयः। "भिक्षामट गां चानय&८२१७॑ इत्यन्यतरस्यानुषङ्गिकत्वेन अन्वयो ऽन्वाचयः। अनयोरसामर्थ्यात्समासो न। "धवखदिरौ छिन्धि&८२१७॑ इति मिलितानामन्वय इतरेतरयोगः। "संज्ञापरिभाषम्&८२१७॑ इति समूहः समाहारः॥

राजदन्तादिषु परम्॥ लसक_९८९ = पा_२,२.३१॥
एषु पूर्वप्रयोगार्हं परं स्यात्। दन्तानां राजानो राजदन्ताः। (धर्मादिष्वनियमः)। अर्थधर्मौ। धर्मार्थावित्यादि॥

द्वन्द्वे घि॥ लसक_९९० = पा_२,२.३२॥
द्वन्द्वे घिसंज्ञं पूर्वं स्यात्। हरिश्च हरश्च हरिहरौ॥

अजाद्यदन्तम्॥ लसक_९९१ = पा_२,२.३३॥
द्वन्द्वे पूर्वं स्यात्। ईशकृष्णौ॥

अल्पाच्तरम्॥ लसक_९९२ = पा_२,२.३४॥
शिवकेशवौ॥

पिता मात्रा॥ लसक_९९३ = पा_१,२.७०॥
मात्रा सहोक्तौ पिता वा शिष्यते। माता च पिता च पितरौ, मातापितरौ वा॥

द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्॥ लसक_९९४ = पा_२,४.२॥
एषां द्वन्द्व एकवत्। पाणिपादम्। मार्दङ्गिकवैणविकम्। रथिकाश्वारोहम्॥

द्वन्द्वाच्चुदषहान्तात्समाहारे॥ लसक_९९५ = पा_५,४.१०६॥
चवर्गान्ताद्दषहान्ताच्च द्वन्द्वाट्टच् स्यात्समाहारे। वाक् च त्वक् च वाक्त्वचम्। त्वक्स्रजम्। शमीदृषदम्। वाक्त्विषम्। छत्रोपानहम्। समाहारे किम् ? प्रावृट्शरदौ॥

इति द्वन्द्वः॥ ५॥