आकृतवृद्धिः

यो याचितकं आदाय तं अदत्त्वा दिशं व्रजेत् ।

ऊर्ध्वं संवत्सरात्तस्य तद्धनं वृद्धिं आप्नुयात् ।। ५०२ ।।

कृत्वोद्धारं अदत्त्वा यो याचितस्तु दिशं व्रजेत् ।
ऊर्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिं आप्नुयात् ।। ५०३ ।।

स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् ।
तं ततोऽकारितां वृद्धिं अनिच्छन्तं च दापयेत् ।। ५०४ ।।

प्रीतिदत्तं न वर्धेत यावन्न प्रतियाचितम् ।
याच्यमानं अदत्तं चेद्वर्धते पञ्चकं शतम् ।। ५०५ ।।

निक्षिप्तं वृद्धिशेषं च क्रयविक्रयं एव च ।
याच्यमानं अदत्तं चेद्वर्धते पञ्चकं शतम् ।। ५०६ ।।

पण्यं गृहीत्वा यो मूल्यं अदत्त्वैव दिशं व्रजेत् ।
ऋतुत्रयस्यापरिष्टात्तद्धनं वृद्धिं आप्नुयात् ।। ५०७ ।।

चर्मसस्यासवद्यूते पण्यमूल्ये च सर्वदा ।
स्त्रीशुल्केषु न वृद्धिः स्यात्प्रातिभाव्यागतेषु च ।। ५०८ ।।