दण्डविधिः

राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् ।

देशाचारेण चान्यांस्तु दुष्टान्संपीड्य दापयेत् ।। ४७७ ।।

रिक्थिनं सुहृदं वापि च्छलेनैव प्रदापयेत् ।
वणिजः कर्षकांश्चापि शिल्पिनश्चाब्रवीद्भृगुः ।। ४७८ ।।

धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् ।
अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ।। ४७९ ।।

कर्षकान्क्षत्रविश्शूद्रान्समीहानांस्तु दापयेत् ।। ४८० ।।

आचार्यस्य पितुर्मातुर्बान्धवानां तथैव च ।
एतेषां अपराधेषु दण्डो नैव विधीयते ।। ४८१ ।।

प्राणात्यये तु यत्र स्यादकार्यकरणं कृतम् ।
दण्डस्तत्र तु नैव स्यादेष धर्मो भृगुस्मृतः ।। ४८२ ।।

न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ।
राष्ट्राच्चैनं बहिः कुर्यात्समग्रधनं अक्षतम् ।। ४८३ ।।

चतुर्णां अपि वर्णानां प्रायश्चित्तं अकुर्वताम् ।
शरीरधनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ।। ४८४ ।।

येन दोषेण शूद्रस्य दण्डो भवति धर्मतः ।
तेन चेत्क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् ।। ४८५ ।।

प्रव्रज्यावसितं शूद्रं जपहोमपरायणम् ।
वधेन शासयेत्पापं दण्ड्यो वा द्विगुणं दमम् ।। ४८६ ।।

सर्वेषु चापराधेषु पुंसो योऽर्थदमः स्मृतः ।
तदर्धं योषितो दद्युर्वधे पुंसोऽङ्ग कर्तनम् ।। ४८७ ।।

नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस्तत्रापराध्यति ।
प्रभुणा शासनीयास्ता राजा तु पुरुषं नयेत् ।। ४८८ ।।

प्रोषितस्वामिका नारी प्रापिता यद्यपि ग्रहे ।
तावत्सा बन्धने स्थाप्या यावत्प्रत्यागतः प्रभुः ।। ४८९ ।।

कल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः ।
पणानां ग्रहणं तु स्यात्तन्मूल्यं वाथ राजनि ।। ४९० ।।

माषपादो द्विपादो वा दण्डो यत्र प्रवर्तितः ।
अनिर्दिष्टं तु विज्ञेयं माषकं तु प्रकल्पयेत् ।। ४९१ ।।

यत्रोक्तो माषकैर्दण्डो राजतं तत्र निर्दिशेत ।
कृष्णलैश्चोक्तं एव स्यादुक्तदण्डविनिश्चयः ।। ४९२ ।।

माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु ।
काकणी तु चतुर्भागा माषकस्य पणस्य च ।। ४९३ ।।

पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यवहारिकी ।
कार्षापणोण्डिका ज्ञेयास्ताश्चतस्रस्तु धानकः ।
ते द्वादश सुवर्णास्तु दीनारश्चित्रकः स्मृतः ।। ४९४ ।।