भाष् (बोलना) – आत्मनेपदी

लट् लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भाषतेभाषेतेभाषन्ते
मध्‍यमपुरुष:भाषसेभाषेथेभाषध्वे
उत्‍तमपुरुष:भाषेभाषावहेभाषामहे

 

लृट् लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भाषिष्यतेभाषिष्येतेभाषिष्यन्ते
मध्‍यमपुरुष:भाषिष्येभाषिष्येथेभाषिष्यध्वे
उत्‍तमपुरुष:भाषिष्येभाषिष्यावहेभाषिष्यामहे

लड्. लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभाषतअभाषेताम्अभाषन्त
मध्‍यमपुरुष:अभाषथाःअभाषेथाम्अभाषध्वम्
उत्‍तमपुरुष:अभाषेअभाषावहिअभाषामहि

लोट् लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भाषताम्भाषेताम्भाषन्ताम्
मध्‍यमपुरुष:भाषस्वभाषेथाम्भाषध्वम्
उत्‍तमपुरुष:भाषैभाषावहैभाषामहै

विधिलिड्. लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भाषेतभाषेयाताम्भाषेरन्
मध्‍यमपुरुष:भाषेथाःभाषेयाथाम्भाषेध्वम्
उत्‍तमपुरुष:भाषेयभाषेवहिभाषेमहि

आशीर्लिड्. लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भाषिषीष्टभाषिषीयास्ताम्भाषिषीरन्
मध्‍यमपुरुष:भाषिषीष्ठाःभाषिषीयास्थाम्भाषिषीध्वम्
उत्‍तमपुरुष:भाषिषीयभाषिषीवहिभाषिषीमहि

लिट् लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:बभाषेबभाषातेबभाषिरे
मध्‍यमपुरुष:बभाषिषेबभाषाथेबभाषिध्वे
उत्‍तमपुरुष:बभाषेबभाषिवहेबभाषिमहे

लुट् लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भाषिताभाषितारौभाषितारः
मध्‍यमपुरुष:भाषितासेभाषितासाथेभाषिताध्वे
उत्‍तमपुरुष:भाषिताहेभाषितास्वहेभाषितास्महे

लुड्. लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभाषिष्टअभाषिषाताम्अभाषिषत
मध्‍यमपुरुष:अभाषिष्ठाःअभाषिषाथाम्अभाषिध्वम्
उत्‍तमपुरुष:अभाषिषिअभाषिष्वहिअभाषिष्महि

लृड्. लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभाषिष्यतअभाषिष्येताम्अभाषिष्यन्त
मध्‍यमपुरुष:अभाषिष्यथाःअभाषिष्येथाम्अभाषिष्यध्वम्
उत्‍तमपुरुष:अभाषिष्येअभाषिष्यावहिअभाषिष्यामहि

इति