साहसम्

सहसा यत्कृतं कर्म तत्साहसं उदाहृतम् ।। ७९५ ।।


सान्वयस्त्वपहारो यः प्रसह्य हरणं च यत् ।
साहसं च भवेदेवं स्तेयं उक्तं विनिह्नवः ।। ७९६ ।।

विना चिह्नैस्तु यत्कार्यं साहसाख्यं प्रवर्तते ।
शपथैः स विशोध्यः स्यात्सर्ववादेष्वयं विधिः ।। ७९७ ।।

एकं चेद्वहवो हन्युः संरब्धाः पुरुषं नराः ।
मर्मघातो तु यस्तेषां स घातक इति स्मृतः ।। ७९८ ।।

व्यापादनेन तत्कारी वधं चित्रं अवाप्नुयात् ।
विनाशहेतुं आयान्तं हन्यादेवाविचारयन् ।। ७९९ ।।

उद्यतानां तु पापानां हन्तुर्दोषो न विद्यते ।
निवृत्तास्तु यदारम्भाद्ग्रहणं न वधः स्मृतः ।। ८०० ।।

आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः ।
वधस्तत्र तु नैव स्यात्पापे हीने वधो भृगुः ।। ८०१ ।।

उद्यतासिविषाग्निश्च चापोद्यतकरस्तथा ।
आथर्वणेन हन्ता च पिशुनश्चैव राजनि ।। ८०२ ।।

भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।
एवं आद्यान्विजानीयात्सर्वानेवाततायिनः ।। ८०३ ।।

यशोवृत्तहरान्पापानाहुर्धर्मार्थहारकान् ।
अनाक्षारितपूर्वो यस्त्वपराधे प्रवर्तते ।
प्राणद्रव्यापहारे च तं विद्यादाततायिनम् ।। ८०४ ।।

नखिनां शृण्गिणां चैव दंष्ट्रिणां चाततायिनाम् ।
हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् ।। ८०५ ।।

गर्भस्य पातने स्तेनो ब्राह्मण्यां शस्त्रपातेन ।
अदुष्टां योषितं हत्वा हन्त्व्यो ब्राह्मणोऽपि हि ।। ८०६ ।।

क्षतं भङ्गोपमर्दौ च कुर्याद्द्रव्येषु यो नरः ।
प्राप्नुयात्साहसं पूर्वं द्रव्यभाक्स्वाम्युदाहृतः ।। ८०७ ।।

हरेद्भिन्द्याद्दहेद्वापि देवानां प्रतिमां यदि ।
तग्गृहं चैव यो भिन्द्यात्प्राप्नुयात्पूर्वसाहसम् ।। ८०८ ।।

प्राकारं भेदयेद्यस्तु पातयेच्छातयेत्तथा ।
बध्नीयादम्भसो मार्गं प्राप्नुयात्पूर्वसाहसम् ।। ८०९ ।।