भुक्तिः

लिखितं साक्षिणो भुक्तिः प्रमाणत्रयं इष्यते ।

प्रमाणेषु स्मृता भुक्तेः सल्लेखसमता नृणाम् ।। ३१३ ।।

रथ्यानिर्गमनद्वार जलवाहादिसंशये ।
भुक्तिरेव तु गुर्वी स्यात्प्रमाणेष्विति निश्चयः ।। ३१४ ।।

अनुमानाद्गुरुः सक्षी साक्षिभ्यो लिखितं गुरु ।
अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी ।। ३१५ ।।

नोपभोगे बलं कार्यं आहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनां इति धर्मो व्यवस्थितः ।। ३१६ ।।

भुक्तिस्तु द्विविधा प्रोक्ता सागमानागमा तथा ।
त्रिपुरुषी या स्वतन्त्रा सा चेदल्पा तु सागमा ।। ३१७ ।।

मुख्या पैतामही भुक्तिः पैतृकी चापि संमता ।
त्रिभिरेतैरविच्छिन्ना स्थिरा षष्ट्याब्दिकी मता ।। ३१८ ।।

सागमेन तु भुक्तेन सम्यग्भुक्तं यदा तु यत् ।
आहर्ता लभते तत्तु नापहार्यं तु तत्क्वचित् ।। ३१९ ।।

प्रनष्टागमलेख्येन भोगारूढेन वादिना ।
कालः प्रमाणं दानं च कीर्तनीयानि संसदि ।। ३२० ।।

स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते ।
अस्मार्तेऽनुगमाभावात्क्रमात्त्रिपुरुषागता ।। ३२१ ।।

आदौ तु कारणं मध्ये भुक्तिस्तु सागमा (?) ।
कारणं भुक्तिरेवैका संतता या त्रिपौरुषी ।। ३२२ ।।

आहर्ता भुक्तियुक्तोऽपि लेख्यदोषान्विशोधयेत् ।
तत्सुतो भुक्तिदोषांस्तु लेख्यदोषांस्तु नाप्नुयात् ।। ३२३ ।।

येनोपात्तं हि यद्द्रव्यं सोऽभियुक्तस्तदुद्धरेत् ।
चिरकालोपभोगेऽपि भुक्तिस्तस्यैव नेष्यते ।। ३२४ ।।

चिरन्तनं अविज्ञातं भोगं लोभान्न चालयेत् ।। ३२५ ।।

पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः ।
तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् ।। ३२६ ।।

त्रिभिरेव तु या भुक्ता पुरुषैर्भू यथाविधि ।
लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् ।। ३२७ ।।

यथा क्षीरं जनयति दधि कालाद्रसान्वितम् ।
दानहेतुस्तथा कालाद्भोगस्त्रिपुरुषागतः ।। ३२८ ।।

भुक्तिर्बलवती शास्त्रे संतता या चिरन्तनी ।
विच्छिन्नापि सा ज्ञेया या तु पूर्वप्रसाधिता ।। ३२९ ।।

न भोगं कल्पयेत्स्त्रीषु देवराजधनेषु च ।
बालश्रोत्रियवित्ते च मातृतः पितृतः क्रमात् ।। ३३० ।।

ब्रह्मचरी चरेत्कश्चिदव्रतं षट्त्रिंशदाब्दिकम् ।
अर्थार्थी चान्यविषये दीर्घकालं वसेन्नरः ।। ३३१ ।।

समावृत्तोऽव्रती कुर्यात्स्वधनान्वेषणं ततः ।
पञ्चाशदाब्दिको भोगस्तद्धनस्यापहारकः ।। ३३२ ।।

प्रविवेदं द्वादशाब्दः कालो विद्यार्थिनां स्मृतः ।
शिल्पविद्यार्थिनां चैव ग्रहणान्तः प्रकीर्तितः ।। ३३३ ।।

सुहृद्भिर्बन्धुभिश्चैषां यत्स्वं भुक्तं अपश्यताम् ।
नृपापराधिनां चैव न तत्कालेन हीयते ।। ३३४ ।।

सनाभिभिर्बान्धवैश्च यद्भुक्तं स्वजनैस्तथा ।
भोगात्तत्र न सिद्धिः स्याद्भोगं अन्यत्र कल्पयेत् ।। ३३५ ।।