परस्मैपदप्रकिया

 अथ परस्मैपदप्रक्रिया


अनुपराभ्यां कृञः॥ लसक_७४८अ = पा_१,३.७९॥
कर्तृगे च फले गन्धनादौ च परस्मैपदं स्यात्। अनुकरोति। पराकरोति॥

अभिप्रत्यतिभ्यः क्षिपः॥ लसक_७४९ = पा_१,३.८०॥
क्षिप प्रेरणे स्वरितेत्। अभिक्षिपति॥

प्राद्वहः॥ लसक_७५० = पा_१,३.८१॥
प्रवहति॥

परेर्मृषः॥ लसक_७५१ = पा_१,३.८२॥
परिमृष्यति॥

व्याङ्परिभ्यो रमः॥ लसक_७५२ = पा_१,३.८३॥
रमु क्रीडायाम्॥ विरमति॥

उपाच्च॥ लसक_७५३ = पा_१,३.८४॥
यज्ञदत्तमुपरमति। उपरमयतीत्यर्थः। अन्तर्भावितण्यर्थो ऽयम्॥

इति परस्मैपदप्रक्रिया॥