काड्.क्ष (इच्‍छा करना) धातु: - परस्‍मैपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:काड्.क्षतिकाड्.क्षत:काड्.क्षन्ति
मध्‍यमपुरुष:काड्.क्षसिकाड्.क्षथ:काड्.क्षथ
उत्‍तमपुरुष:काड्.क्षामिकाड्.क्षाव:काड्.क्षाम:


लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:काड्.क्षिष्‍यतिकाड्.क्षिष्‍यत:काड्.क्षिष्‍यन्ति
मध्‍यमपुरुष:काड्.क्षिष्‍यसिकाड्.क्षिष्‍यथ:काड्.क्षिष्‍यथ
उत्‍तमपुरुष:काड्.क्षिष्‍यामिकाड्.क्षिष्‍याव:काड्.क्षिष्‍याम:

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अकाड्.क्षत्अकाड्.क्षताम्अकाड्.क्षन्
मध्‍यमपुरुष:अकाड्.क्ष:अकाड्.क्षतम्अकाड्.क्षत
उत्‍तमपुरुष:अकाड्.क्षम्अकाड्.क्षावअकाड्.क्षाम

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:काड्.क्षतुकाड्.क्षताम्काड्.क्षन्‍तु
मध्‍यमपुरुष:काड्.क्षकाड्.क्षतम्काड्.क्षत
उत्‍तमपुरुष:काड्.क्षानिकाड्.क्षावकाड्.क्षाम

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:काड्.क्षेत्काड्.क्षेताम्काड्.क्षेयु:
मध्‍यमपुरुष:काड्.क्षे:काड्.क्षेतम्काड्.क्षेत
उत्‍तमपुरुष:काड्.क्षेयम्काड्.क्षेवकाड्.क्षेम

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:काड्.क्ष्‍यात्काड्.क्ष्यास्‍ताम्काड्.क्ष्‍यासु:
मध्‍यमपुरुष:काड्.क्ष्‍या:काड्.क्ष्‍यास्‍तम्काड्.क्ष्‍यास्‍त
उत्‍तमपुरुष:काड्.क्ष्‍याम्काड्.क्ष्‍यावकाड्.क्ष्‍याम

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:चकाड्.क्षचकाड्.क्षतु:चकाड्.क्षु:
मध्‍यमपुरुष:चकाड्.क्षिथचकाड्.क्षथु:चकाड्.क्ष
उत्‍तमपुरुष:चकाड्.क्षचकाड्.क्षिवचकाड्.क्षिम

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:काड्.क्षिताकाड्.क्षितारौकाड्.क्षितार:
मध्‍यमपुरुष:काड्.क्षितासिकाड्.क्षितास्‍थ:काड्.क्षितास्‍थ
उत्‍तमपुरुष:काड्.क्षितास्मिकाड्.क्षितास्‍व:काड्.क्षितास्‍म:

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अकाड्.क्षीत्अकाड्.क्षिष्टाम्अकाड्.क्षिषु
मध्‍यमपुरुष:अकाड्.क्षी:अकाड्.क्षिष्‍टम्अकाड्.क्षिष्‍टम
उत्‍तमपुरुष:अकाड्.क्षिषम्अकाड्.क्षिष्‍वअकाड्.क्षिष्‍म

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अकाड्.क्षिष्‍यत्अकाड्.क्षिष्‍यताम्अकाड्.क्षिष्‍यन्
मध्‍यमपुरुष:अकाड्.क्षिष्‍य:अकाड्.क्षिष्‍यतम्अकाड्.क्षिष्‍यत
उत्‍तमपुरुष:अकाड्.क्षिष्‍यम्अकाड्.क्षिष्‍यावअकाड्.क्षिष्‍याम

          इति