भृ (भरना‚ पालना–पोसना) – परस्मैपदी – उभयपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भरतिभरतःभरन्ति
मध्‍यमपुरुष:भरसिभरथःभरथ
उत्‍तमपुरुष:भरामिभरावःभरामः


लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भरिष्यतिभरिष्यतःभरिष्यन्ति
मध्‍यमपुरुष:भरिष्यसिभरिष्यथःभरिष्यथ
उत्‍तमपुरुष:भरिष्यामिभरिष्यावःभरिष्यामः

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभरत्अभरताम्अभरन्
मध्‍यमपुरुष:अभरःअभरतम्अभरत
उत्‍तमपुरुष:अभरम्अभरावअभराम

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भरतुभरताम्भरन्तु
मध्‍यमपुरुष:भरभरतम्भरत
उत्‍तमपुरुष:भरानिभरावभराम

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भरेत्भरेताम्भरेयुः
मध्‍यमपुरुष:भरेःभरेतम्भरेत
उत्‍तमपुरुष:भरेयम्भरेवभरेम

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भ्रियात्भ्रियास्ताम्भ्रियासुः
मध्‍यमपुरुष:भ्रियाःभ्रियास्तम्भ्रियास्त
उत्‍तमपुरुष:भ्रियासम्भ्रियास्वभ्रियास्म

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:बभारबभ्रतुःबभ्रुः
मध्‍यमपुरुष:बभर्थबभ्रथुःबभ्र
उत्‍तमपुरुष:बभार‚बभरबभृवबभृम

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भर्ताभर्तारौभर्तारः
मध्‍यमपुरुष:भर्तासिभर्तास्थःभर्तास्थ
उत्‍तमपुरुष:भर्तास्मिभर्तास्वःभर्तास्मः

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभार्षीत्अभार्ष्टाम्अभार्षुः
मध्‍यमपुरुष:अभार्षीःअभार्ष्टम्अभार्ष्ट
उत्‍तमपुरुष:अभार्षम्अभार्ष्वअभार्ष्म

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभरिष्यत्अभरिष्यताम्अभरिष्यन्
मध्‍यमपुरुष:अभरिष्यःअभरिष्यतम्अभरिष्यत
उत्‍तमपुरुष:अभरिष्यम्अभरिष्यावअभरिष्याम

इति