अविभाज्यानि

स्वशक्त्यपहृतं नष्टं स्वयं आप्तं च यद्भवेत् ।

एतत्सर्वं पिता पुत्रैर्विभागे नैव दाप्यते ।। ८६६ ।।

परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या ।
तया प्राप्तं धनं यत्तु विद्याप्राप्तं तदुच्यते ।। ८६७ ।।

उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्वकम् ।
विद्याधनं तु तद्विद्याद्विभागे न विभज्यते ।। ८६८ ।।

शिष्यादार्त्विज्यतः प्रश्नात्संदिग्धप्रश्ननिर्णयात् ।
स्वज्ञानशंसनाद्वादाल्लब्धं प्राध्ययनाच्च यत् ।
विद्याधनं तु तत्प्राहुर्विभागे न विभज्यते ।। ८६९ ।।

शिल्पिष्वपि हि धर्मोऽयं मूल्याच्यच्चाधिकं भवेत् ।। ८७० ।।

परं निरस्य यल्लब्धं विद्यातो द्यूतपूर्वकम् ।
विद्याधनं तु तद्विद्यान्न विभाज्यं बृहस्पतिः ।। ८७१ ।।

विद्याप्रतिज्ञया लब्धं शिष्यादाप्तं च यद्भवेत् ।
ऋत्विङ्न्यायेन यल्लब्धं एतद्विद्याधनं भृगुः ।। ८७२ ।।

विद्याबलकृतं चैव याज्यतः शिष्यतस्तथा ।
एतद्विद्याधनं प्राहुः सामान्यं यदतोऽन्यथा ।। ८७३ ।।

कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा ।
शौर्यप्राप्तं तु यद्वित्तं विभाज्यं तद्बृहस्पतिः ।। ८७४ ।।

नाविद्यानां तु वैद्येन देयं विद्याधनात्क्वचित् ।
समविद्याधिकानां तु देयं वैद्येन तद्धनम् ।। ८७५ ।।

आरुह्य संशयं यत्र प्रसभं कर्म कुर्वते ।
तस्मिन्कर्मणि तुष्टेन प्रसादः स्वामिना कृतः ।
तत्र लब्धं तु यत्किञ्चित्धनं शौर्येण तद्भवेत् ।। ८७६ ।।

शौर्यप्राप्तं विद्यया च स्त्रीधनं चैव यत्स्मृतम् ।
एतत्सर्वं विभागे तु विभाज्यं नैव रिक्थिभिः ।। ८७७ ।।

ध्वजाहृतं भवेद्यत्तु विभाज्यं नैव तत्स्मृतम् ।
संग्रामादाहृतं यत्तु विद्राव्य द्विषतां वलम् ।
स्वाम्यर्थे जीवितं त्यक्त्वा तद्ध्वजाहृतं उच्यते ।। ८७८ ।।

यल्लब्धं दानकाले तु स्वजात्या कन्यया सह ।
कन्यागतं तु तद्वित्तं शुद्धं वृद्धिकरं स्मृतम् ।। ८७९ ।।

वैवाहिकं तु तद्विद्याद्भार्यया यत्सहागतम् ।
धनं एवंविधं सर्वं विज्ञेयं धर्मसाधकम् ।। ८८० ।।

विवाहकाले यत्किंचिद्वरायोद्दिश्य दीयते ।
कन्यायास्तद्धनं सर्वं अविभाज्यं च बन्धुभिः ।। ८८१ ।।

धनं पत्रनिविष्टं तु धर्मार्थं च निरूपितम् ।
उदकं चैव दासश्च निबन्धो यः क्रमागतः ।। ८८२ ।।

धृतं वस्त्रं अलंकारो नानुरूपं तु यद्भवेत् ।
यथा कालोपयोग्यानि तथा योज्यानि बन्धुभिः ।। ८८३ ।।

गोप्रचारश्च रक्षा च वस्त्रं यच्चाङ्गयोजितम् ।
प्रयोज्यं न विभज्येत धर्मार्थं च बृहस्पतिः ।। ८८४ः१ ।।

देशस्य जातेः सङ्घस्य धर्मो ग्रामस्य यो भृगुः ।
उदितः स्यात्स तेनैव दायभागं प्रकल्पयेत् ।। ८८४ः२ ।।