नैगमादिसंज्ञालक्षणम्

नानापौरसमूहस्तु नैगमः परिकीर्तितः ।

नानायुधधरा व्राताः समवेताः प्रकीर्तिताः ।। ६७८ ।।

समूहो वणिजादीनां पूगः संपरिकीर्तितः ।
प्रव्रज्यावसिता ये तु पाषण्डाः परिकीर्तिताः ।। ६७९ ।।

ब्राह्मणानां समूहस्तु गणः संपरिकीर्तितः ।
शिल्पोपजीविनो ये तु शिल्पिनः परिकीर्तिताः ।। ६८० ।।

आर्हतसौगतानां तु समूहः सङ्घ उच्यते ।
चाण्डालश्वपचादीनां समूहो गुल्म उच्यते ।। ६८१ ।।

गणपाषण्डपूगाश्च व्राताश्च श्रेणयस्तथा ।
समूहस्थाश्च ये चान्ये वर्गाख्यास्ते बृहस्पतिः ।। ६८२ ।।