विकारार्थप्रकरणम्

 अथ विकारार्थकाः


तस्य विकारः॥ लसक_१११३ = पा_४,३.१३४॥
(अश्मनो विकारे टिलोपो वक्तव्यः)। अश्मनो विकारः आश्मः। भास्मनः। मार्त्तिकः॥

अवयवे च प्राण्योषधिवृक्षेभ्यः॥ लसक_१११४ = पा_४,३.१३५॥
चाद्विकारे। मयूरस्यावयवो विकारो वा मायूरः। मौर्वं काण्डं भस्म वा। पैप्पलम्॥

मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः॥ लसक_१११५ = पा_४,३.१४३॥
प्रकृतिमात्रान्मयड्वा स्यात् विकारावयवयोः/ अश्ममयम्, आश्मनम्/ अभक्ष्येत्यादि किम्? मौद्गः सूपः/ कार्पासमाच्छादनम्॥

नित्यं वृद्धशरादिभ्यः॥ लसक_१११६ = पा_४,३.१४४॥
आम्रमयम्। शरमयम्॥

गोश्च पुरीषे॥ लसक_१११७ = पा_४,३.१४५॥
गोः पुरीषं गोमयम्॥

गोपयसोर्यत्॥ लसक_१११८ = पा_४,३.१६०॥
गव्यम्। पयस्यम्॥

इति विकारार्थाः। (प्राग्दीव्यतीयाः)॥ ६॥