अस्वामिविक्रयः

अस्वामिविक्रयं दानं आधिं च विनिवर्तयेत् ।। ६१२ ।।


अभियोक्ता धनं कुर्यात्प्रथमं ज्ञातिभिः स्वकम् ।
पश्चादात्मविशुध्यर्थं क्रयं केता स्वबन्धुभिः ।। ६१३ ।।

नाष्टिकस्तु प्रकुर्वीत तद्धनं ज्ञातृभिः स्वकम् ।
अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् ।। ६१४ ।।

प्रकाशं वा क्रयं कुर्यान्मूलं वापि समर्पयेत् ।
मूलानयनकालस्तु देयो योजनसंख्यया ।। ६१५ ।।

प्रकाशं च क्रयं कुर्यात्साधुभिर्ज्ञातिभिः स्वकैः ।
न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ।। ६१६ ।।

यदा मूलं उपन्यस्य पुनर्वादी क्रयं वदेत् ।
आहरेन्मूलं एवासौ न क्रयेण प्रयोजनम् ।। ६१७ ।।

असमाहार्यमूलस्तु क्रयं एव विशोधयेत् ।
विशोधिते क्रये राज्ञा न वक्तव्यः स किंचन ।। ६१८ ।।

अनुपस्थापयन्मूलं क्रयं वाप्यविशोधयन् ।
यथाभियोगं धनिने धनं दाप्यो दमं च सः ।। ६१९ ।।

यदि स्वं नैव कुरुते ज्ञातिभिर्नाष्टिको धनम् ।
प्रसङ्गविनिवृत्त्यर्थं चोरवद्दण्डं अर्हति ।। ६२० ।।

वनिङ्वीथीपरिगतं विज्ञातं राजपुरुषैः ।
अविज्ञाताश्रयात्क्रीतं विक्रेता यत्र वा मृतः ।। ६२१ ।।

स्वामी दत्वार्धमूल्यं तु प्रगृह्णीत स्वक धनम् ।
अर्धं द्वयोरपहृतं तत्र स्याद्व्यवहारतः ।। ६२२ ।।

अविज्ञातक्रयो दोषस्तथा चापरिपालनम् ।
एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुद्धैः ।। ६२३ ।।