पिङ्गलछन्दःसूत्रम्/चतुर्थोऽध्यायः

<poem> चतुः शतमुत्कृतिः । ४.१ ।

चतुरश्चतुरस्त्यजेदुत्कृतेः । ४.२ ।

तान्यभिसंव्याप्रेभ्यः कृतिः । ४.३ ।

प्रकृत्याचोपसर्गवर्जितः । ४.४ ।

धृत्यष्टिशक्वरी जगत्यः । ४.५ ।

पृथक्पृथक्पूर्वत एतान्येवैषाम् । ४.६ ।

द्वितीयं द्वितीयमतितः । ४.७ ।

अथ लौकिकम् । ४.८ ।

आत्रैष्टुभाच्च यदार्षम् । ४.९ ।

पादश्चतुर्भागः । ४.१० ।

यथावृत्तसमाप्तिर्वा । ४.११ ।

लः समुद्रागणः । ४.१२ ।

गौगन्तमध्यादिर्न्लश्च । ४.१३ ।

स्वरा अर्धं चार्यार्धम् । ४.१४ ।

अत्रायुङ्नज् । ४.१५ ।

षष्ठोज् । ४.१६ ।

न्लौ वा । ४.१७ ।

न्लौचेत्पदं द्वितीयादि । ४.१८ ।

सप्तमः प्रथमादि । ४.१९ ।

अन्त्ये पञ्चमः । ४.२० ।

षष्ठश्चल् । ४.२१ ।

त्रिषु गणेषु पादः पथ्याद्ये च । ४.२२ ।

विपुलान्या । ४.२३ ।

चपला द्वितीय चतुर्थौ ग्मध्येजौ । ४.२४ ।

पूर्वे मुखपूर्वा । ४.२५ ।

जघनपूर्वेतरत्र । ४.२६ ।

उभयोर्महाचपला । ४.२७ ।

आद्यर्धसमा गीतिः । ४.२८ ।

अन्त्येनोपगीतिः । ४.२९ ।

उत्क्रमेणोद्गीतिः । ४.३० ।

अर्धे वसुगण आर्यागीतिः । ४.३१ ।

वैतालीयं द्विःस्वरा अयुक्पादे युग्वसवोन्तेर्ल्गः । ४.३२ ।

गौपच्छन्दसिकम् । ४.३३ ।

आपातलिका भ्गौग् । ४.३४ ।

शेषे परेण युङ्न साकम् । ४.३५ ।

षट्चामिश्रायुजि । ४.३६ ।

पञ्चमेन पूर्वः साकं प्राच्यवृत्तिः । ४.३७ ।

अयुक्तृतीयेनोदीच्यवृत्तिः । ४.३८ ।

आभ्यां युगपत्प्रवृत्तकम् । ४.३९ ।

अयुक् चारुहासिनी ॥ । ४.४० ।

युगपरान्तिका । ४.४१ ।

गन्ता द्विर्वसवो मात्रा समकल् नवमः । ४.४२ ।

द्वादशश्च वानवासिका । ४.४३ ।

विश्लोकः पञ्चमाष्टमौ । ४.४४ ।

चित्रा नवमश्च । ४.४५ ।

परयुक्तेनोपचित्रा । ४.४६ ।

एभिः पादाकुलकम् । ४.४७ ।

गीत्यार्यालः । ४.४८ ।

शिखा विपर्यस्तार्धा । ४.४९ ।

लः पूर्वश्चेज्ज्योतिः । ४.५० ।

गश्चेत्सौम्या । ४.५१ ।

चूलिकैकान्नत्रिंशदेकत्रिंशदन्तेग् । ४.५२ ।

साग्येननसमा लांग्ल इति।। । ४.५३ ।