भवनाद्यर्थकप्रकरणम्

 अथ भवनाद्यर्थकाः


धान्यानां भवने क्षेत्रे खञ्॥ लसक_११६७ = पा_५,२.१॥
भवत्यस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रं मौद्गीनम्॥

व्रीहिशाल्योर्ढक्॥ लसक_११६८ = पा_५,२.२॥
व्रैहेयम्। शालेयम्॥

हैयङ्गवीनं संज्ञायाम्॥ लसक_११६९ = पा_५,२.२३॥
ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते। दुह्यत इति दोहः क्षीरम्। ह्योगोदोहस्य विकारः - हैयङ्गवीनं नवनीतम्॥

तदस्य संजातं तारकादिभ्य इतच्॥ लसक_११७० = पा_५,२.३६॥
तारकाः संजाता अस्य तारकितं नभः। पण्डितः। आकृतिगणो ऽयम्॥

प्रमाणे द्वयसज्दघ्नञ्मात्रचः॥ लसक_११७१ = पा_५,२.३७॥
तदस्येत्यनुवर्तते। ऊरू प्रमाणमस्य - ऊरुद्वयसम्। ऊरुदघ्नम्। ऊरुमात्रम्॥

यत्तदेतेभ्यः परिमाणे वतुप्॥ लसक_११७२ = पा_५,२.३९॥
यत्परिमाणमस्य यावान्। तावान्। एतावान्॥

किमिदंभ्यां वो घः॥ लसक_११७३ = पा_५,२.४०॥
आभ्यां वतुप् स्याद् वकारस्य घश्च॥

इदंकिमोरीश्की॥ लसक_११७४ = पा_६,३.९०॥
दृग्दृशवतुषु इदम ईश् किमः किः। कियान्। इयान्॥

संख्याया अवयवे तयप्॥ लसक_११७५ = पा_५,२.३९॥
पञ्च अवयवा अस्य पञ्चतयम्॥

द्वित्रिभ्यां तयस्यायज्वा॥ लसक_११७६ = पा_५,२.४३॥
द्वयम्। द्वितयम्। त्रयम्। त्रितयम्॥

उभादुदात्तो नित्यम्॥ लसक_११७७ = पा_५,२.४४॥
उभशब्दात्तयपो ऽयच् स्यात् स चाद्युदात्तः। उभयम्॥

तस्य पूरणे डट्॥ लसक_११७८ = पा_५,२.४८॥
एकादशानां पूरणः एकादशः॥

नान्तादसंख्यादेर्मट्॥ लसक_११७९ = पा_५,२.४९॥
डटो मडागमः। पञ्चानां पूरणः पञ्चमः। नान्तात्किम् ? .

ति विंशतेर्डिति॥ लसक_११८० = पा_६,४.१४२॥
विंशतेर्भस्य तिशब्दस्य लोपो डिति परे। विंशः। असंख्यादेः किम् ? एकादशः॥

षट्कतिकतिपयचतुरां थुक्॥ लसक_११८१ = पा_५,२.५१॥
एषां थुगागमः स्याड्डटि/ षण्णां षष्ठः/ कतिथः/ कतिपयशब्दस्यासंख्यात्वे ऽप्यत एव ज्ञापकाड्डट्/ कतिपयथः/ चतुर्थः॥

द्वेस्तीयः॥ लसक_११८२ = पा_५,२.५४॥
डटो ऽपवादः। द्वयोः पूरणो द्वितीयः॥

त्रेः संप्रसारणं च॥ लसक_११८३ = पा_५,२.५५॥
तृतीयः॥

श्रोत्रियंश्छन्दो ऽधीते॥ लसक_११८४ = पा_५,२.८४॥
श्रोत्रियः। वेत्यनुवृत्तेश्छान्दसः॥

पूर्वादिनिः॥ लसक_११८५ = पा_५,२.८६॥
पूर्वं कृतमनेन पूर्वी॥

सपूर्वाच्च॥ लसक_११८६ = पा_५,२.८७॥
कृतपूर्वा॥

इष्टादिभ्यश्च॥ लसक_११८७ = पा_५,२.८८॥
इष्टमनेन इष्टी। अधीती॥

इति भवनाद्यर्थकाः॥ १२॥