श्रि (सहारा लेना) – आत्मनेपदी – उभयपदी ।

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रयतेश्रयेतेश्रयन्ते
मध्‍यमपुरुष:श्रयसेश्रयेथेश्रयध्वे
उत्‍तमपुरुष:श्रयेश्रयावहेश्रयामहे

लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रयिष्यतेश्रयिष्येतेश्रयिष्यन्ते
मध्‍यमपुरुष:श्रयिष्यसेश्रयिष्येथेश्रयिष्यध्वे
उत्‍तमपुरुष:श्रयिष्येश्रयिष्यावहेश्रयिष्यामहे

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अश्रयतअश्रयेताम्अश्रयन्त
मध्‍यमपुरुष:अश्रयेथाःअश्रयेथाम्अश्रयध्वम्
उत्‍तमपुरुष:अश्रयेअश्रयावहिअश्रयामहि

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रयताम्श्रयेताम्श्रयन्ताम्
मध्‍यमपुरुष:श्रयस्वश्रयेथाम्श्रयध्वम्
उत्‍तमपुरुष:श्रयैश्रयावहैश्रयमहै

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रयेतश्रयेयाताम्श्रयेरन्
मध्‍यमपुरुष:श्रयेथाःश्रयेयाथाम्श्रयेध्वम्
उत्‍तमपुरुष:श्रयेयश्रयेवहिश्रयेमहि

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रयिषीष्टश्रयिषीयास्ताम्श्रयिषीरन्
मध्‍यमपुरुष:श्रयिषीष्ठाःश्रयिषीयास्थाम्श्रयिषीध्वम्
उत्‍तमपुरुष:श्रयिषीयश्रयिषीवहिश्रयिषीमहि

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:शिश्रियेशिश्रियातेशिश्रियिरे
मध्‍यमपुरुष:शिश्रियिषेशिश्रियाथेशिश्रियिध्वे–ढ्वे
उत्‍तमपुरुष:शिश्रियेशिश्रियिवहेशिश्रियिमहे

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रयिताश्रयितारौश्रयितारः
मध्‍यमपुरुष:श्रयितासेश्रयितासाथेश्रयिताध्वे
उत्‍तमपुरुष:श्रयिताहेश्रयितास्वहेश्रयितास्महे

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अशिश्रियतअशिश्रियेताम्अशिश्रियन्त
मध्‍यमपुरुष:अशिश्रियथाःअशिश्रियेथाम्अशिश्रियध्वम्
उत्‍तमपुरुष:अशिश्रियेअशिश्रियावहिअशिश्रियामहि

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अश्रयिष्तअश्रयिष्येताम्अश्रयिष्यन्त
मध्‍यमपुरुष:अश्रयिष्यथाःअश्रयिष्येथाम्अश्रयिष्यध्वम्
उत्‍तमपुरुष:अश्रयिष्येअश्रयिष्यावहिअश्रयिष्यामहि

इति