हस् धातु (हँसना) – परस्मैपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:हसतिहसतःहसन्ति
मध्‍यमपुरुष:हससिहसथःहसथ
उत्‍तमपुरुष:हसामिहसावःहसामः

लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:हसिष्यतिहसिष्यतःहसिष्यन्ति
मध्‍यमपुरुष:हसिष्यसिहसिष्यथःहसिष्यथ
उत्‍तमपुरुष:हसिष्यामिहसिष्यावःहसिष्यामः

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अहसत्अहसताम्अहसन्
मध्‍यमपुरुष:अहसःअहसतम्अहसत
उत्‍तमपुरुष:अहसम्अहसावअहसाम

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:हसतुहसताम्हसन्तु
मध्‍यमपुरुष:हसहसतम्हसत
उत्‍तमपुरुष:हसानिहसावहसाम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:हसेत्हसेताम्हसेयुः
मध्‍यमपुरुष:हसेःहसेतम्हसेत
उत्‍तमपुरुष:हसेयम्हसेवहसेम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:हस्यात्हस्यास्ताम्हस्यासुः
मध्‍यमपुरुष:हस्याःहस्यास्तम्हस्यास्त
उत्‍तमपुरुष:हस्यासम्हस्यास्वहस्यास्म

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:जहासजहासतुःजहासुः
मध्‍यमपुरुष:जहासिथजहासथुःजहस
उत्‍तमपुरुष:जहास‚जहसजहसिवजहसिम

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:हसिताहसितारौहसितारः
मध्‍यमपुरुष:हसितासिहसितास्थःहसितास्थ
उत्‍तमपुरुष:हसितास्मिहसितास्वःहसितास्मः

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अहासीत्अहासिष्टाम्अहासिषुः
मध्‍यमपुरुष:अहासीःअहासिष्टम्अहाष्ट
उत्‍तमपुरुष:अहासिषम्अहासिष्वअहासिष्म

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अहसिष्यत्अहसिष्यताम्अहसिष्यन्
मध्‍यमपुरुष:अहसिष्यःअहसिष्यतम्अहसिष्यत
उत्‍तमपुरुष:अहसिष्यम्अहसिष्यावअहसिष्याम

इति