अदादिगणः - परस्मैपदी

 अदादिगणस्य प्रथमा धातुः ‘अद्‘ इति अस्ति अतएव अस्य गणस्य नाम अदादिगण इति अस्ति ।  अस्मिन् गणे ७२ धातवः सन्ति ।  अस्य गणस्य धातूनां तिड्。 प्रत्ययानां च मध्ये भ्वादिगणसदृशं शप् नैव प्रयुज्ज्यते ।  उदाहरणार्थ – अद् + ति = अत्ति ।

    
लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:तितःअन्ति
मध्‍यमपुरुष:सिथः
उत्‍तमपुरुष:मिवःमः

लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:स्यतिस्यतःस्यन्ति
मध्‍यमपुरुष:स्यसिस्यथःस्यथ
उत्‍तमपुरुष:स्यामिस्यावःस्यामः

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:त्ताम्अन्
मध्‍यमपुरुष:तःतम्
उत्‍तमपुरुष:अन्

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:तुताम्अन्तु
मध्‍यमपुरुष:हितम्
उत्‍तमपुरुष:आनिआवआम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:यात्याताम्युः
मध्‍यमपुरुष:याःयातम्यात
उत्‍तमपुरुष:याम्यावयाम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:यात्यास्ताम्यासुः
मध्‍यमपुरुष:याःयास्तम्यास्त
उत्‍तमपुरुष:यासम्यास्वयास्म

   अन्य लकारेषु भ्वादिगणवदेव प्रचलन्ति रूपाणि ।
इति