क्र्यादिप्रकरणम्

 अथ क्र्यादयः


डुक्रीञ् द्रव्यविनिमये॥ १॥

क्र्यादिभ्यः श्ना॥ लसक_६८७ = पा_३,१.८१॥
शपो ऽपवादः। क्रीणाति। ई हल्यघोः। क्रीणीतः। श्नाभ्यस्तयोरातः। क्रीणन्ति। क्रीणासि। क्रीणीथः। क्रीणीथ। क्रीणामि। क्रीणीवः। क्रीणीमः। क्रीणीते। क्रीणाते। क्रीणते। क्रीणीषे। क्रीणाथे। क्रीणीध्वे। क्रीणे। क्रीणीवहे। क्रीणीमहे। चिक्राय। चिक्रियतुः। चिक्रियुः। चिक्रयिथ, चिक्रेथ। चिक्रिय। चिक्रिये। क्रेता। क्रेष्यति, क्रेष्यते। क्रीणातु, क्रीणीतात्। क्रीणीताम्। अक्रीणात्, अक्रीणीत। क्रीणीयात्, क्रीणीत। क्रीयात्, क्रेषीष्ट। अक्रैषीत्, अक्रेष्यत॥ प्रीञ् तर्पणे कान्तौ च॥ २॥ प्रीणाति, प्रीणीते॥ श्रीञ् पाके॥ ३॥ श्रीणाति, श्रीणीते॥ मीञ् हिंसायाम्॥ ४॥

हिनुमीना॥ लसक_६८८ = पा_८,४.१५॥
उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्। प्रमीणाति, प्रमीणीते। मीनातीत्यात्वम्। ममौ। मिम्यतुः। ममिथ, ममाथ। मिम्ये। माता। मास्यति। मीयात्, मासीष्ट। अमासीत्। अमासिष्टाम्। अमास्त॥ षिञ् बन्धने॥ ५॥ सिनाति, सिनीते। सिषाय, सिष्ये। सेता॥ स्कुञ् आप्लवने॥ ६॥

स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च॥ लसक_६८९ = पा_३,१.८२॥
चात् श्ना। स्कुनोति, स्कुनाति। स्कुनुते, स्कुनीते। चुस्काव, चुस्कुवे। स्कोता। अस्कौषीत्, अस्कोष्ट॥ स्तन्भ्वादयश्चत्वारः सौत्राः। सर्वे रोधनार्थाः परस्मैपदिनः॥

हलः श्नः शानज्झौ॥ लसक_६९० = पा_३,१.८३॥
हलः परस्य श्नः शानजादेशः स्याद्धौ परे। स्तभान॥

जॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च॥ लसक_६९१ = पा_३,१.५८॥
च्लेरङ् वा स्यात्॥

स्तन्भेः॥ लसक_६९२ = पा_८,३.६७॥
स्तन्भेः सौत्रस्य सस्य षः स्यात्। व्यष्टभत्। अस्तम्भीत्॥ युञ् बन्धने॥ ७॥ युनाति, युनीते। योता॥ क्नूञ् शब्दे॥ ८॥ क्नूनाति, क्नूनीते॥ द्रूञ् हिंसायाम्॥ ९॥ द्रूणाति, द्रूणीते॥ दॄ विदारणे॥ १०॥ दृणाति, दृणीते॥ पूञ् पवने॥ ११॥

प्वादीनां ह्रस्वः॥ लसक_६९३ = पा_७,३.८०॥
पूञ् लूञ् स्तॄञ् कॄञ् वॄञ् धूञ् शॄ पॄ वॄ भॄ मॄ दॄ जॄ झॄ धॄ नॄ कॄ ॠ गॄ ज्या री ली व्ली प्लीनां चतुर्विंशतेः शिति ह्रस्वः। पुनाति, पुनीते। पविता॥ लूञ् छेदने॥ १२॥ लुनाति, लुनीते॥ स्तॄञ् आच्छादने॥ १३॥ स्तृणाति। शर्पूर्वाः खयः। तस्तार। तस्तरतुः। तस्तरे। स्तरीता। स्तरिता। स्तृणीयात्, स्तृणीत। स्तीर्यात्॥

लिङ्सिचोरात्मनेपदेषु॥ लसक_६९४ = पा_७,२.४२॥
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड् वा स्यात्तङि॥

न लिङि॥ लसक_६९५ = पा_७,२.३९॥
वॄत इटो लिङि न दीर्घः। स्तरिषीष्ट। उश्चेति कित्त्वम्। स्तीर्षीष्ट। सिचि च परस्मैपदेषु। अस्तारीत्। अस्तारिष्टाम्। अस्तारिषुः। अस्तरीष्ट, अस्तरिष्ट, अस्तीर्ष्ट॥ कृञ् हिंसायाम्॥ १४॥ कृणाति, कृणीते। चकार, चकरे॥ वृञ् वरणे॥ १५॥ वृणाति, वृणीते। ववार, ववरे। वरिता, वरीता। उदोष्ठ्येत्युत्त्वम्। वूर्यात्। वरिषीष्ट, वूर्षीष्ट। अवारीत्। अवारिष्टाम्। अवरिष्ट, अवरीष्ट, अवूर्ष्ट॥ धूञ् कम्पने॥ १६॥ धुनाति, धुनीते। धविता, धोता। अधावीत्। अधविष्ट, अधोष्ट॥ ग्रह उपादाने॥ १७॥ गृह्णाति, गृह्णीते। जग्राह, जगृहे॥

ग्रहो ऽलिटि दीर्घः॥ लसक_६९६ = पा_७,२.३७॥
एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि। ग्रहीता। गृह्णातु। हलः श्नः शानज्झाविति श्नः शानजादेशः। गृहाण। गृह्यात्, ग्रहीषीष्ट। ह्म्यन्तेति न वृद्धिः। अग्रहीत्। अग्रहीष्टाम्। अग्रहीष्ट। अग्रहीषाताम्॥ कुष्अ निष्कर्षे॥ १८॥ कुष्णाति। कोषिता॥ अश भोजने॥ १९॥ अश्नाति। आश। अशिता। अशिष्यति। अश्नातु। अशान॥ मुष स्तेये॥ २०॥ मोषिता। मुषाण॥ ज्ञा अवबोधने॥ २१॥ जज्ञौ॥ वृङ् संभक्तौ॥ २२॥ वृणीते। ववृषे॥ ववृढ्वे। वरिता, वरीता। अवरीष्ट, अवरिष्ट, अवृत॥

इति क्र्यादयः॥ ९॥