पित्रादिभिः कृतं ऋणं केन प्रतिदेयम्

कुटुम्बार्थं अशक्तेन गृहीतं व्याधितेन वा ।

उपप्लवनिमित्ते च विद्यादापत्कृते तु तत् ।। ५४२ ।।

कन्यावैवाहिकं चैव प्रेतकार्ये च यत्कृतम् ।
एतत्सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ।। ५४३ ।।

ऋणं पुत्रकृतं पित्रा न देयं इति धर्मतः ।
देयं प्रतिश्रुतं यत्स्यात्यच्च स्यादनुमोदितम् ।। ५४४ ।।

प्रोषितस्यामतेनापि कुटुम्बार्थं ऋणं कृतम् ।
दासस्त्रीमातृशिष्यैर्वा दद्यात्पुत्रेण वा भृगुः ।। ५४५ ।।

भर्त्रा पुत्रेण वा सार्धं केवलेनात्मना कृतम् ।
ऋणं एवंविधं देयं नान्यथा तत्कृतं स्त्रिया ।। ५४६ ।।

मर्तुकामेन या भर्त्रा प्रोक्ता देयं ऋणं त्वया ।
अप्रपन्नापि सा दाप्या धनं यद्याश्रितं स्त्रियाम् ।। ५४७ ।।

विद्यमानेअपि रोगार्ते स्वदेशात्प्रोषितेऽपि वा ।
विंशात्संवत्सराद्देयं ऋणं पितृकृतं सुतैः ।। ५४८ ।।

व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् ।
ऋणं एवंविधं पुत्राञ् जीवतां अपि दापयेत् ।। ५४९ ।।

सांनिध्येऽपि पितुः पुत्रैरृणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्त क्षयश्वित्रादिरोगिणः ।। ५५० ।।

पितॄणां सूनुभिर्जातैर्दानेनैवाधमादृणात् ।
विमोक्षस्तु यतस्तस्मादिच्छन्ति पितरः सुतान् ।। ५५१ ।।

नाप्राप्तव्यवहारेण पितर्युपरते क्वचित् ।
काले तु विधिना देयं वसेयुर्नरकेऽन्यथा ।। ५५२ ।।

अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपीह नर्णभाक् ।
स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठे गुणवयःकृतम् ।। ५५३ ।।

यद्दृष्टं दत्तशेषं वा देयं पैतामहं तु तत् ।
सदोषं व्याहतं पित्रा नैव देयं ऋणं क्वचित् ।। ५५४ ।।

पित्रा दृष्टं ऋणं यत्तु क्रमायातं पितामहात् ।
निर्दोषं नोद्धृतं पुत्रैर्देयं पौत्रैस्तु तद्भृगुः ।। ५५५ ।।

पैतामहं तु यत्पुत्रैर्न दत्तं रोगिभिः स्थितैः ।
तस्मादेवंविधं पौत्रैर्देयं पैतामहं समम् ।। ५५६ ।।

ऋणं तु दापयेत्पुत्रं यदि स्यान्निरुपद्रवः ।
द्रविणार्हश्च धुर्यश्च नान्यथा दापयेत्सुतम् ।। ५५७ ।।

यद्देयं पितृभिर्नित्यं तदभावे तु तद्धनात् ।
तद्धनं पुत्रपुत्रैर्वा देयं तत्स्वामिने तदा ।। ५५८ ।।

पित्रर्णे विद्यमाने तु न च पुत्रो धनं हरेत् ।
देयं तद्धनिके द्रव्यं मृते गृह्णंस्तु दाप्यते ।। ५५९ ।।

पुत्राभावे तु दातव्यं ऋणं पौत्रेण यत्नतः ।
चतुर्थेन न दातव्यं तस्मात्तद्विनिर्वर्तते ।। ५६० ।।

प्रातिभाव्यागतं पौत्रैर्दातव्यं न तु तत्क्वचित् ।
पुत्रेणापि समं देयं ऋणं सर्वत्र पैतृकम् ।। ५६१ ।।

रिक्थहर्त्रा ऋणं देयं तदभावे च योषितः ।
पुत्रैश्च तदभावेऽन्यै रिक्थभाग्भिर्यथाक्रमम् ।। ५६२ ।।

यावन्न पैतृकं द्रव्यं विद्यमानं लभेत्सुतः ।
सुसमृद्दोऽपि दाप्यः स्यात्तावन्नैवाधमर्णिकः ।। ५६३ ।।

लिखितं मुक्तकं वापि देयं यत्तु प्रतिश्रुतम् ।
परपूर्वस्त्रियै यत्तु विद्यात्कामकृतं नृणाम् ।। ५६४ ।।

यत्र हिंसां समुत्पाद्य क्रोधाद्द्रव्यं विनाश्य वा ।
उक्तं तुष्टिकरं यत्तु विद्याद्क्रोधकृतं तु तत् ।। ५६५ ।।

स्वस्थेनार्तेन वा देयं भावितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ।। ५६६ ।।

निर्धनैरनपत्यैस्तु यत्कृतं शौण्डिकादिभिः ।
तत्स्त्रीणां उपभोक्ता तु दद्यात्तदृणं एव हि ।। ५६७ ।।

शौण्डिकव्याधजनक गोपनाविकयोषिताम् ।
अधिष्ठाता ऋणं दाप्यस्तासां भर्तृक्रियासु तत् ।। ५६८ ।।

न च भार्याकृतं ऋणं कथंचित्पत्युराभवेत् ।
आपत्कृतादृते पुंसां कुटुम्बार्थे हि विस्तरः ।। ५६९ ।।

अन्यत्र रजकव्याध गोपशौण्डिकयोषिताम् ।
तेषां तु तत्परा वृत्तिः कुटुम्बं च तदाश्रयम् ।। ५७० ।।

अमतेनैव पुत्रस्य प्रधना यान्यं आश्रयेत् ।
पुत्रेणैवापहार्यं तद् धनं दुहितृभिर्विना ।। ५७१ ।।

ऋणार्थं आहरेत्तन्तुं न सुखार्थं कदाचन ।
अयुक्ते कारणे यस्मात्पितरौ तु न दापयेत् ।। ५७२ ।।

या स्वपुत्रं तु जह्यात्स्त्री समर्थं अपि पुत्रिणी ।
आहृत्य स्त्रीधनं तत्र पित्र्यर्णं शोधयेन्मनुः ।। ५७३ ।।

बालपुत्राधिकार्था च भर्तारं यान्यं आश्रिता ।
आश्रितस्तदृणं दद्याद्बालपुत्राविधिः स्मृतः ।। ५७४ ।।

दीर्घप्रवासिनिर्बन्धु जडोन्मत्तार्तलिङ्गिनाम् ।
जीवतां अपि दातव्यं तत्स्त्रीद्रव्यसमाश्रितैः ।। ५७५ ।।

व्यसनाभिप्लुते पुत्रे बालो वा यत्न दृश्यते ।
द्रव्यहृद्दाप्यते तत्र तस्याभावे पुरन्ध्रिहृत् ।। ५७६ ।।

पूर्वं दद्याद्धनग्राहः पुत्रस्तस्मादनन्तरम् ।
योषिद्ग्राहः सुताभावे पुत्रो वात्यन्तनिर्धनः ।। ५७७ ।।

देयं भार्याकृतं ऋणं भर्त्रा पुत्रेण मातृकम् ।
भर्तुरर्थे कृतं यत्स्यादभिधाय गते दिशम् ।। ५७८ ।।

देयं पुत्रकृतं तत्स्याद्यच्च स्यादनुवर्णितम् ।
कृतासंवादितं यच्च श्रुत्वा चैवानुचोदितम् ।। ५७९ ।।