क्रियापादः

कारणात्पूर्वपक्षोऽपि ह्युत्तरत्वं प्रपद्यते ।

अतः क्रिया तदा प्रोक्ता पूर्वपक्षप्रसाधिनी ।। २११ ।।

शोधिते लिखिते सम्यगिति निर्दोष उत्तरे ।
प्रत्यर्थिनोऽर्थिनो वापि क्रियाकरणं इष्यते ।। २१२ ।।

वादिना यदभिप्रेतं स्वयं साधयितुं स्फुटम् ।
तत्साध्यं साधनं येन तत्साध्यं साध्यतेऽखिलम् ।। २१३ ।।