वस् (रहना‚ समय बितान‚ होना) – परस्मैपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वसतिवसतःवसन्ति
मध्‍यमपुरुष:वससिवसथःवसथ
उत्‍तमपुरुष:वसामिवसावःवसामः


लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वत्स्यतिवत्स्यतःवत्स्यन्ति
मध्‍यमपुरुष:वत्स्यसिवत्स्यथःवत्स्यथ
उत्‍तमपुरुष:वत्स्यामिवत्स्यावःवत्स्यामः

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवसत्अवसताम्अवसन्
मध्‍यमपुरुष:अवसःअवसतम्अवसत
उत्‍तमपुरुष:अवसम्अवसावअवसाम

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वसतुवसताम्वसन्तु
मध्‍यमपुरुष:वसवसतम्वसत
उत्‍तमपुरुष:वसानिवसाववसाम

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वसेत्वसेताम्वसेयुः
मध्‍यमपुरुष:वसेःवसेतम्वसेत
उत्‍तमपुरुष:वसेयम्वसेववसेम

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वस्यात्वस्यास्ताम्वस्यासुः
मध्‍यमपुरुष:वस्याःवस्यास्तम्वस्यास्त
उत्‍तमपुरुष:वस्यासम्वस्यास्ववस्यास्म

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:उवासऊषतुःऊषु:
मध्‍यमपुरुष:उवसिथ‚ उवस्थऊषथुःऊष
उत्‍तमपुरुष:उवास‚उवसऊषिवऊषिम

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वस्तावस्तारौवस्तारः
मध्‍यमपुरुष:वस्तासिवस्तास्थःवस्तास्थ
उत्‍तमपुरुष:वस्तास्मिवस्तास्वःवस्तास्मः

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवात्सीत्अवात्ताम्अवात्सुः
मध्‍यमपुरुष:अवात्सीःअवात्तम्अवात्त
उत्‍तमपुरुष:अवात्सम्अवात्स्वअवात्स्म

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवस्त्यत्अवस्त्यताम्अवस्त्यन्
मध्‍यमपुरुष:अवस्त्यःअवस्त्यतम्अवस्त्यत
उत्‍तमपुरुष:अवस्त्यम्अवस्त्यावअवस्त्याम

इति