साक्षिणां दोषा दण्डाश्च

अपृष्टः सर्ववचने पृष्टस्याकथने तथा ।

साक्षिणः संनिरोद्धव्या गर्ह्या दण्ड्याश्च धर्मतः ।। ४०२ ।।

वाक्पारुष्ये छले वादे दप्याः स्युर्त्रिशतं दमम् ।
ऋणादिवादेषु धनं ते स्युर्दाप्या ऋणं तथा ।। ४०३ ।।

यः साक्षी नैव निर्दिष्टा नाहूतो नापि दर्शितः ।
ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः ।। ४०४ ।।

साक्षी साक्ष्यं न चेद्ब्रूयात्समदण्डं वहेदृणम् ।
अतोऽन्येषु विवादेषु त्रिशतं दण्डं अर्हति ।। ४०५ ।।

उक्त्वान्यथा ब्रुवाणाश्च दण्ड्याः स्युर्वाक्छलान्विताः ।। ४०६ ।।

येन कार्यस्य लोभेन निर्दिष्टाः कूटसाक्षिणः ।
गृहीत्वा तस्य सर्वस्वं कुर्यान्निर्विषयं ततः ।। ४०७ ।।

यत्र वै भावितं कार्यं साक्षिभिर्वादिना भवेत् ।
प्रतिवादी यदा तत्र भावयेत्कार्यं अन्यथा ।
बहुभिश्च कुलीनैर्वा पूर्वाः स्युः कूटसाक्षिणः ।। ४०८ ।।

यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधनम् ।
शुद्धाच्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति स्थितिः ।। ४०९ ।।

सप्ताहात्तु प्रतीयेत यत्र साक्ष्यनृतं वदेत् ।
रोगोऽग्निर्ज्ञातिमरणं द्विसप्ताहात्त्रिसप्त वा ।
षट्चत्वारिंशके वापि द्रव्यजात्यादिभेदतः ।। ४१० ।।