उन्मत्तास्वतन्त्रादिकृतानां विचारः

उन्मत्तेनैव मत्तेन तथा भावान्तरेण वा ।

यद्दत्तं यत्कृतं वाथ प्रमाणं नैव तद्भवेत् ।। ४६४ ।।

अस्वतन्त्रकृतं कार्यं तस्य स्वामी निवर्तयेत् ।
न भर्त्रा विवदेतान्यो भीतोन्मत्तकृतादृते ।। ४६५ ।।

पितास्वतन्त्रः पितृमान्भ्राता भातृव्य एव वा ।
कनिष्ठो वाविभक्तस्वो दासः कर्मकरस्तथा ।। ४६६ ।।

न क्षेत्रगृहदासानां दानाधमनविक्रयाः ।
अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णिताः ।। ४६७ ।।

प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये ।
यदि संव्यवहारं ते कुर्वन्तोऽप्यनुमोदिताः ।। ४६८ ।।

क्षेत्रादीणां तथैव स्युर्भ्राता भ्रातृसुतः सुतः ।
निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छता ।। ४६९ ।।

निसृष्टार्थस्तु यो यस्मिन्तस्मिन्नर्थे प्रभुस्तु सः ।
तद्भर्ता तत्कृतं कार्यं नान्यथा कर्तुं अर्हति ।। ४७० ।।

सुतस्य सुतदाराणां वशित्वं त्वनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ।। ४७१ ।।