स्वामिपालविवादः

क्षेत्रारामविवीतेषु गृहेषु पशुवाटिषु ।

ग्रहणं तत्प्रविष्टानां ताडनं वा बृहस्पतिः ।। ६६४ ।।

अधमोत्तममध्यानां पशूनां चैव ताडने ।
स्वामी तु विवदेद्यत्र दण्डं तत्र प्रकल्पयेत् ।। ६६५ ।।

अजातेष्वेव सस्येषु कुर्यादावरणं महत् ।
दुःखेनेह निवार्यन्ते लब्धस्वादुरसा मृगाः ।। ६६६ ।।

दापयेत्पणपादं गां द्वौ पादौ महिषीं तथा ।
तथाजाविकवत्सानां पादो दण्डः प्रकीर्तितः ।। ६६७ ।।