युक्तिः

अर्थिनाभ्यर्थितो यस्तु विघातं न प्रयोजयेत् ।

त्रिचतुःपञ्चकृत्वो वा परस्तदृणी भवेत्(?) ।। ३३६ ।।

दानं प्रज्ञापना भेदः संप्रलोभक्रिया च या ।
चित्तापनयनं चैव हेतवो हि विभावकाः ।। ३३७ ।।

एषां अन्यतमो यत्र वादिना भावितो भवेत् ।
मूलक्रिया तु तत्र स्याद्भाविते वादिनिह्नवे ।। ३३८ ।।