वद् (बोलना‚ कहना) – परस्मैपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वदतिवदतःवदन्ति
मध्‍यमपुरुष:वदसिवदथःवदथ
उत्‍तमपुरुष:वदामिवदावःवदामः

 
लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वदिष्यतिवदिष्यतःवदिष्यन्ति
मध्‍यमपुरुष:वदिष्यसिवदिष्यथःवदिष्यथ
उत्‍तमपुरुष:वदिष्यामिवदिष्यावःवदिष्यामः

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवदत्अवदताम्अवदन्
मध्‍यमपुरुष:अवदःअवदतम्अवदत
उत्‍तमपुरुष:अवदम्अवदावअवदाम

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वदतुवदताम्वदन्तु
मध्‍यमपुरुष:वदवदतम्वदत
उत्‍तमपुरुष:वदानिवदाववदाम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वदेत्वदेताम्वदेयुः
मध्‍यमपुरुष:वदेःवदेतम्वदेत
उत्‍तमपुरुष:वदेयम्वदेववदेम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:उद्यात्उद्यास्ताम्उद्यासुः
मध्‍यमपुरुष:उद्याःउद्यास्तम्उद्यास्त
उत्‍तमपुरुष:उद्यासम्उद्यास्वउद्यास्म

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:उवादऊदतुःऊदुः
मध्‍यमपुरुष:उवदिथऊदथुःऊद
उत्‍तमपुरुष:उवाद‚ उवदऊदिवऊदिम

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वदितावदितारौवदितारः
मध्‍यमपुरुष:वदितासिवदितास्थःवदितास्थ
उत्‍तमपुरुष:वदितास्मिवदितास्वःवदितास्मः

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवादीत्अवादिष्टाम्अवादिषुः
मध्‍यमपुरुष:अवादीःअवादिष्टम्अवादिष्ट
उत्‍तमपुरुष:अवादिषम्अवादिष्वअवादिष्म

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवदिष्यत्अवदिष्यताम्अवदिष्यन्
मध्‍यमपुरुष:अवदिष्यःअवदिष्यतम्अवदिष्यत
उत्‍तमपुरुष:अवदिष्यम्अवदिष्यावअवदिष्याम

इति