लिड्. लकार प्रयोग: - 3

 प्रवर्तना - प्रत्‍यक्ष:, विधि:, प्रार्थना, उपदेश: अनुमति:, अनुरोध:, आज्ञा च अर्थेषु लोट् उत विधिलिड्. लकारस्‍य प्रयोग: भवति ।


प्रार्थना - 
दीने मयि दयां कुरु ।
(मुझ गराब पर दया करें) । 
अप्‍यन्‍तरा गच्‍छानि आर्य । 
(श्रीमान्, क्‍या मैं भीतर आ सकता हूँ) ।

आज्ञा - 
तीर्थोदकं च समिध: सुकुमानि दर्भान् ।  
स्‍वैरं वनादुपनयन्‍तु तपोधनानि ।।
(स्‍वेच्‍छा से तपस्‍या का धन, तीर्थों का जल, समिधाएँ, फूल तथा कुशा घस ले आयें) ।
रमेश, त्‍वं पुस्‍तकं दशमे पार्श्‍वे समुद्घाटय पठनं चारभस्‍व ।
(रमेश, अपनी पुस्‍तक के दसवें पृष्‍ठ को खोलो और पढना शुरू करो) ।

आशीर्वाद - 
आत्‍मसदृशं भर्तारं लभस्‍व वीरसूंश्‍च भव । 
(परमात्‍मा करे तुम अपने योग्‍य पति को प्राप्‍त करो और वीरजननी हो जाओ) । 
पुत्रो स्‍य जनिषीष्‍ट य: शत्रुश्रियं हृषीष्‍ट, (ह्रियात्) । 
(ईश्‍वर करे उसके घर इस बार पुत्र पैदा हो जो शत्रुओं की लक्ष्‍मी का हरण करे) ।

उपदेश: - 
सत्‍यं ब्रूयात् प्रियं ब्रूयात् । 
(सत्‍य बोलें, मीठा बोलें) ।  
सहसा विदधीत न क्रियाम् । 
(बिना विचारे कार्य न करें) । 
सावधानो भव शत्रुर्निभृतमवसरं प्रतीक्षते । 
(सावधान रहो, शत्रु तुम्‍हारी घात में है) । 

अनुरोध: - 
इहासीत् (आस्‍ताम्) तावद् भवान् । 
(आप यहाँ बैठिये) । 

अनुमति: - 
उपदिशतु भवान् कथं तं प्रसादयेयम् । 
(आप ही बतावें कैसे उसे प्रसन्‍न करूँ) । 
अपि छात्रा: गृहं गच्‍छेयु: (गच्‍छन्‍तु वा) । 
(क्‍या विद्यार्थी घर जावें) । 

विधि, सामर्थ्‍य - 
पूर्वोक्‍तम्

इति