| एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः ।अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणं अथापि वा । । ११.११७[११६ं] । ।
 | 
| अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।पाकयज्ञविधानेन यजेत निरृतिं निशि । । ११.११८[११७ं] । ।
 | 
| हुत्वाग्नौ विधिवद्धोमानन्ततश्च समेत्यृचा ।वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः । । ११.११९[११८ं] । ।
 | 
| कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः । । ११.१२०[११९ं] । ।
 | 
| मारुतं पुरुहूतं च गुरुं पावकं एव च ।चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः । । ११.१२१[१२०ं] । ।
 | 
| एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ।सप्तागारांश्चरेद्भैक्षं स्वकर्म परिकीर्तयन् । । ११.१२२[१२१ं] । ।
 | 
| तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् ।उपस्पृशंस्त्रिषवणं त्वब्देन स विशुध्यति । । ११.१२३[१२२ं] । ।
 | 
| जातिभ्रंशकरं कर्म कृत्वान्यतमं इच्छया ।चरेत्सांतपनं कृच्छ्रं प्राजापत्यं अनिच्छया । । ११.१२४[१२३ं] । ।
 | 
| संकरापात्रकृत्यासु मासं शोधनं ऐन्दवम् ।मलिनीकरणीयेषु तप्तः स्याद्यावकैस्त्र्यहम् । । ११.१२५[१२४ं] । ।
 | 
| तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः । । ११.१२६[१२५ं] । ।
 | 
| अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ।वृषभैकसहस्रा गा दद्यात्सुचरितव्रतः । । ११.१२७[१२६ं] । ।
 | 
| त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ।वसन्दूरतरे ग्रामाद्वृक्षमूलनिकेतनः । । ११.१२८[१२७ं] । ।
 | 
| एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः ।प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम् । । ११.१२९[१२८ं] । ।
 | 
| एतदेव व्रतं कृत्स्नं षण्मासाञ् शूद्रहा चरेत् ।वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः । । ११.१३०[१२९ं] । ।
 | 
| मार्जारनकुलौ हत्वा चाषं मण्डूकं एव च ।श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् । । ११.१३१[१३०ं] । ।
 | 
| पयः पिबेत्त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् । । ११.१३२[१३१ं] । ।
 | 
| अभ्रिं कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः ।पलालभारकं षण्ढे सैसकं चैकमाषकम् । । ११.१३३[१३२ं] । ।
 | 
| घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ ।शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् । । ११.१३४[१३३ं] । ।
 | 
| हत्वा हंसं बलाकां च बकं बर्हिणं एव च ।वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम् । । ११.१३५[१३४ं] । ।
 | 
| वासो दद्याद्धयं हत्वा पञ्च नीलान्वृषान्गजम् ।अजमेषावनड्वाहं खरं हत्वैकहायनम् । । ११.१३६[१३५ं] । ।
 | 
| क्रव्यादांस्तु मृगान्हत्वा धेनुं दद्यात्पयस्विनीम् ।अक्रव्यादान्वत्सतरीं उष्ट्रं हत्वा तु कृष्णलम् । । ११.१३७[१३६ं] । ।
 | 
| जीनकार्मुकबस्तावीन्पृथग्दद्याद्विशुद्धये ।चतुर्णां अपि वर्णानां नारीर्हत्वानवस्थिताः । । ११.१३८[१३७ं] । ।
 | 
| दानेन वधनिर्णेकं सर्पादीनां अशक्नुवन् ।एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये । । ११.१३९[१३८ं] । ।
 | 
| अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे ।पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् । । ११.१४०[१३९ं] । ।
 | 
| किं चिदेव तु विप्राय दद्यादस्थिमतां वधे ।अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति । । ११.१४१[१४०ं] । ।
 | 
| फलदानां तु वृक्षाणां छेदने जप्यं ऋक्शतम् ।गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् । । ११.१४२[१४१ं] । ।
 | 
| अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् । । ११.१४३[१४२ं] । ।
 | 
| कृष्टजानां ओषधीनां जातानां च स्वयं वने ।वृथालम्भेऽनुगच्छेद्गां दिनं एकं पयोव्रतः । । ११.१४४[१४३ं] । ।
 | 
| एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ।ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे । । ११.१४५[१४४ं] । ।
 | 
| अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति ।मतिपूर्वं अनिर्देश्यं प्राणान्तिकं इति स्थितिः । । ११.१४६[१४५ं] । ।
 | 
| अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा ।पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीशृतं पयः । । ११.१४७[१४६ं] । ।
 | 
| स्पृष्ट्व दत्त्वा च मदिरां विधिवत्प्रतिगृह्य च ।शूद्रोच्छिष्टाश्च पीत्वापः कुशवारि पिबेत्त्र्यहम् । । ११.१४८[१४७ं] । ।
 | 
| ब्राह्मणस्तु सुरापस्य गन्धं आघ्राय सोमपः ।प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुध्यति । । ११.१४९[१४८ं] । ।
 | 
| अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टं एव च ।पुनः संस्कारं अर्हन्ति त्रयो वर्णा द्विजातयः । । ११.१५०[१४९ं] । ।
 | 
| वपनं मेखला दण्डो भैक्षचर्या व्रतानि च ।निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि । । ११.१५१[१५०ं] । ।
 | 
| अभोज्यानां तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टं एव च ।जग्ध्वा मांसं अभक्ष्यं च सप्तरात्रं यवान्पिबेत् । । ११.१५२[१५१ं] । ।
 | 
| शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्विजः ।तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः । । ११.१५३[१५२ं] । ।
 | 
| विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् । । ११.१५४[१५३ं] । ।
 | 
| शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च ।अज्ञातं चैव सूनास्थं एतदेव व्रतं चरेत् । । ११.१५५[१५४ं] । ।
 | 
| क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे ।नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् । । ११.१५६[१५५ं] । ।
 | 
| मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः ।स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् । । ११.१५७[१५६ं] । ।
 | 
| ब्रह्मचारी तु योऽश्नीयान्मधु मांसं कथं चन ।स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् । । ११.१५८[१५७ं] । ।
 | 
| बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।केशकीटावपन्नं च पिबेद्ब्रह्मसुवर्चलाम् । । ११.१५९[१५८ं] । ।
 | 
| अभोज्यं अन्नं नात्तव्यं आत्मनः शुद्धिं इच्छता ।अज्ञानभुक्तं तूत्तार्यं शोध्यं वाप्याशु शोधनैः । । ११.१६०[१५९ं] । ।
 | 
| एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः ।स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः । । ११.१६१[१६०ं] । ।
 | 
| धान्यान्नधनचौर्याणि कृत्वा कामाद्द्विजोत्तमः ।स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति । । ११.१६२[१६१ं] । ।
 | 
| मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।कूपवापीजलानां च शुद्धिश्चान्द्रायणं स्मृतम् । । ११.१६३[१६२ं] । ।
 | 
| द्रव्याणां अल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।चरेत्सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये । । ११.१६४[१६३ं] । ।
 | 
| भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् । । ११.१६५[१६४ं] । ।
 | 
| तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् । । ११.१६६[१६५ं] । ।
 | 
| मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।अयःकांस्योपलानां च द्वादशाहं कणान्नता । । ११.१६७[१६६ं] । ।
 | 
| कार्पासकीटजोर्णानां द्विशफैकशफस्य च ।पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः । । ११.१६८[१६७ं] । ।
 | 
| एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ।अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् । । ११.१६९[१६८ं] । ।
 | 
| गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु ।सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च । । ११.१७०[१६९ं] । ।
 | 
| पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुरेव च ।मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् । । ११.१७१[१७०ं] । ।
 | 
| एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान् ।ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः । । ११.१७२[१७१ं] । ।
 | 
| अमानुषीषू पुरुष उदक्यायां अयोनिषु ।रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् । । ११.१७३[१७२ं] । ।
 | 
| मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ।गोयानेऽप्सु दिवा चैव सवासाः स्नानं आचरेत् । । ११.१७४[१७३ं] । ।
 | 
| चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति । । ११.१७५[१७४ं] । ।
 | 
| विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ।यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम् । । ११.१७६[१७५ं] । ।
 | 
| सा चेत्पुनः प्रदुष्येत्तु सदृशेनोपमन्त्रिता ।कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् । । ११.१७७[१७६ं] । ।
 | 
| यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः ।तद्भैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति । । ११.१७८[१७७ं] । ।
 | 
| एषा पापकृतां उक्ता चतुर्णां अपि निष्कृतिः ।पतितैः संप्रयुक्तानां इमाः शृणुत निष्कृतीः । । ११.१७९[१७८ं] । ।
 | 
| संवत्सरेण पतति पतितेन सहाचरन् ।याजनाध्यापनाद्यौनान्न तु यानासनाशनात् । । ११.१८०[१७९ं] । ।
 | 
| यो येन पतितेनैषां संसर्गं याति मानवः ।स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये । । ११.१८१[१८०ं] । ।
 | 
| पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः ।निन्दितेऽहनि सायाह्ने ज्ञातिर्त्विग्गुरुसंनिधौ । । ११.१८२[१८१ं] । ।
 | 
| दासी घटं अपां पूर्णं पर्यस्येत्प्रेतवत्पदा ।अहोरात्रं उपासीरन्नशौचं बान्धवैः सह । । ११.१८३[१८२ं] । ।
 | 
| निवर्तेरंश्च तस्मात्तु संभाषणसहासने ।दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी । । ११.१८४[१८३ं] । ।
 | 
| ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्धनम् ।ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः । । ११.१८५[१८४ं] । ।
 | 
| प्रायश्चित्ते तु चरिते पूर्णकुम्भं अपां नवम् ।तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये । । ११.१८६[१८५ं] । ।
 | 
| स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ।सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् । । ११.१८७[१८६ं] । ।
 | 
| एतदेव विधिं कुर्याद्योषित्सु पतितास्वपि ।वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके । । ११.१८८[१८७ं] । ।
 | 
| एनस्विभिरनिर्णिक्तैर्नार्थं किं चित्सहाचरेत् ।कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हि चित् । । ११.१८९[१८८ं] । ।
 | 
| बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् । । ११.१९०[१८९ं] । ।
 | 
| येषां द्विजानां सावित्री नानूच्येत यथाविधि ।तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् । । ११.१९१[१९०ं] । ।
 | 
| प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।ब्रह्मणा च परित्यक्तास्तेषां अप्येतदादिशेत् । । ११.१९२[१९१ं] । ।
 | 
| यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च । । ११.१९३[१९२ं] । ।
 | 
| जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् । । ११.१९४[१९३ं] । ।
 | 
| उपवासकृशं तं तु गोव्रजात्पुनरागतम् ।प्रणतं प्रति पृच्छेयुः साम्यं सौम्येच्छसीति किम् । । ११.१९५[१९४ं] । ।
 | 
| सत्यं उक्त्वा तु विप्रेषु विकिरेद्यवसं गवाम् ।गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् । । ११.१९६[१९५ं] । ।
 | 
| व्रात्यानां याजनं कृत्वा परेषां अन्त्यकर्म च ।अभिचारं अहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति । । ११.१९७[१९६ं] । ।
 | 
| शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।संवत्सरं यवाहारस्तत्पापं अपसेधति । । ११.१९८[१९७ं] । ।
 | 
| श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति । । ११.१९९[१९८ं] । ।
 | 
| षष्ठान्नकालता मासं संहिताजप एव वा ।होमाश्च सकला नित्यं अपाङ्क्त्यानां विशोधनम् । । ११.२००[१९९ं] । ।
 | 
| उष्ट्रयानं समारुह्य खरयानं तु कामतः ।स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति । । ११.२०१[२००ं] । ।
 | 
| विनाद्भिरप्सु वाप्यार्तः शारीरं संनिषेव्य च ।सचैलो बहिराप्लुत्य गां आलभ्य विशुध्यति । । ११.२०२[२०१ं] । ।
 | 
| वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।स्नातकव्रतलोपे च प्रायश्चित्तं अभोजनम् । । ११.२०३[२०२ं] । ।
 | 
| हुङ्कारं ब्राह्मणस्योक्त्वा त्वम्कारं च गरीयसः ।स्नात्वानश्नन्नहः शेषं अभिवाद्य प्रसादयेत् । । ११.२०४[२०३ं] । ।
 | 
| ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा ।विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् । । ११.२०५[२०४ं] । ।
 | 
| अवगूर्य त्वब्दशतं सहस्रं अभिहत्य च ।जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते । । ११.२०६[२०५ं] । ।
 | 
| शोणितं यावतः पांसून्संगृह्णाति महीतले ।तावन्त्यब्दसहस्राणि तत्कर्ता नरके वसेत् । । ११.२०७[२०६ं] । ।
 | 
| अवगूर्य चरेत्कृच्छ्रं अतिकृच्छ्रं निपातने ।कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् । । ११.२०८[२०७ं] । ।
 | 
| अनुक्तनिष्कृतीनां तु पापानां अपनुत्तये ।शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् । । ११.२०९[२०८ं] । ।
 | 
| यैरभ्युपायैरेनांसि मानवो व्यपकर्षति ।तान्वोऽभ्युपायान्वक्ष्यामि देवर्षिपितृसेवितान् । । ११.२१०[२०९ं] । ।
 | 
| त्र्यहं प्रातस्त्र्यहं सायं त्र्यहं अद्यादयाचितम् ।त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन्द्विजः । । ११.२११[२१०ं] । ।
 | 
| गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् । । ११.२१२[२११ं] । ।
 | 
| एकैकं ग्रासं अश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ।त्र्यहं चोपवसेदन्त्यं अतिकृच्छ्रं चरन्द्विजः । । ११.२१३[२१२ं] । ।
 | 
| तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् ।प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः । । ११.२१४[२१३ं] । ।
 | 
| यतात्मनोऽप्रमत्तस्य द्वादशाहं अभोजनम् ।पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः । । ११.२१५[२१४ं] । ।
 | 
| एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् ।उपस्पृशंस्त्रिषवणं एतच्चाण्द्रायणं स्मृतम् । । ११.२१६[२१५ं] । ।
 | 
| एतं एव विधिं कृत्स्नं आचरेद्यवमध्यमे ।शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् । । ११.२१७[२१६ं] । ।
 | 
| अष्टावष्टौ समश्नीयात्पिण्डान्मध्यंदिने स्थिते ।नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् । । ११.२१८[२१७ं] । ।
 | 
| चतुरः प्रातरश्नीयात्पिण्डान्विप्रः समाहितः ।चतुरोऽस्तं इते सूर्ये शिशुचान्द्रायणं स्मृतम् । । ११.२१९[२१८ं] । ।
 | 
| यथा कथं चित्पिण्डानां तिस्रोऽशीतीः समाहितः ।मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम् । । ११.२२०[२१९ं] । ।
 | 
| एतद्रुद्रास्तथादित्या वसवश्चाचरन्व्रतम् ।सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः । । ११.२२१[२२०ं] । ।
 | 
| महाव्याहृतिभिर्होमः कर्तव्यः स्वयं अन्वहम् ।अहिंसा सत्यं अक्रोधं आर्जवं च समाचरेत् । । ११.२२२[२२१ं] । ।
 | 
| त्रिरह्नस्त्रिर्निशायां च सवासा जलं आविशेत् ।स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हि चित् । । ११.२२३[२२२ं] । ।
 | 
| स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा ।ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः । । ११.२२४[२२३ं] । ।
 | 
| सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः ।सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थं आदृतः । । ११.२२५[२२४ं] । ।
 | 
| एतैर्द्विजातयः शोध्या व्रतैराविष्कृतैनसः ।अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् । । ११.२२६[२२५ं] । ।
 | 
| ख्यापनेनानुतापेन तपसाध्ययनेन च ।पापकृन्मुच्यते पापात्तथा दानेन चापदि । । ११.२२७[२२६ं] । ।
 | 
| यथा यथा नरोऽधर्मं स्वयं कृत्वानुभाषते ।तथा तथा त्वचेवाहिस्तेनाधर्मेण मुच्यते । । ११.२२८[२२७ं] । ।
 | 
| यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति ।तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते । । ११.२२९[२२८ं] । ।
 | 
| कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते ।नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः । । ११.२३०[२२९ं] । ।
 | 
| एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् ।मनोवाङ्गूर्तिभिर्नित्यं शुभं कर्म समाचरेत् । । ११.२३१[२३०ं] । ।
 | 
| अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् ।तस्माद्विमुक्तिं अन्विच्छन्द्वितीयं न समाचरेत् । । ११.२३२[२३१ं] । ।
 | 
| यस्मिन्कर्मण्यस्य कृते मनसः स्यादलाघवम् ।तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् । । ११.२३३[२३२ं] । ।
 | 
| तपोमूलं इदं सर्वं दैवमानुषकं सुखम् ।तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः । । ११.२३४[२३३ं] । ।
 | 
| ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् ।वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् । । ११.२३५[२३४ं] । ।
 | 
| ऋषयः संयतात्मानः फलमूलानिलाशनाः ।तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् । । ११.२३६[२३५ं] । ।
 | 
| औषधान्यगदो विद्या दैवी च विविधा स्थितिः ।तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम् । । ११.२३७[२३६ं] । ।
 | 
| यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम् ।सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् । । ११.२३८[२३७ं] । ।
 | 
| महापातकिनश्चैव शेषाश्चाकार्यकारिणः ।तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः । । ११.२३९[२३८ं] । ।
 | 
| कीताश्चाहिपतंगाश्च पशवश्च वयांसि च ।स्थावराणि च भूतानि दिवं यान्ति तपोबलात् । । ११.२४०[२३९ं] । ।
 | 
| यत्किं चिदेनः कुर्वन्ति मनोवाङ्गूर्तिभिर्जनाः ।तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः । । ११.२४१[२४०ं] । ।
 | 
| तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः ।इज्याश्च प्रतिगृह्णन्ति कामान्संवर्धयन्ति च । । ११.२४२[२४१ं] । ।
 | 
| प्रजापतिरिदं शास्त्रं तपसैवासृजत्प्रभुः ।तथैव वेदानृषयस्तपसा प्रतिपेदिरे । । ११.२४३[२४२ं] । ।
 | 
| इत्येतत्तपसो देवा महाभाग्यं प्रचक्षते ।सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यं उत्तमम् । । ११.२४४[२४३ं] । ।
 | 
| वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा ।नाशयन्त्याशु पापानि महापातकजान्यपि । । ११.२४५[२४४ं] । ।
 | 
| यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् ।तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् । । ११.२४६[२४५ं] । ।
 | 
| इत्येतदेनसां उक्तं प्रायश्चित्तं यथाविधि ।अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत । । ११.२४७[२४६ं] । ।
 | 
| सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश ।अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः । । ११.२४८[२४७ं] । ।
 | 
| कौत्सं जप्त्वाप इत्येतद्वसिष्ठं च प्रतीत्यृचम् ।माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति । । ११.२४९[२४८ं] । ।
 | 
| सकृज्जप्त्वास्यवामीयं शिवसंकल्पं एव च ।अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः । । ११.२५०[२४९ं] । ।
 | 
| हविष्पान्तीयं अभ्यस्य न तमं ह इतीति च ।जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः । । ११.२५१[२५०ं] । ।
 | 
| एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् ।अवेत्यृचं जपेदब्दं यत्किं चेदं इतीति वा । । ११.२५२[२५१ं] । ।
 | 
| प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ।जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् । । ११.२५३[२५२ं] । ।
 | 
| सोमारौद्रं तु बह्वेनाः मासं अभ्यस्य शुध्यति ।स्रवन्त्यां आचरन्स्नानं अर्यम्णां इति च तृचम् । । ११.२५४[२५३ं] । ।
 | 
| अब्दार्धं इन्द्रं इत्येतदेनस्वी सप्तकं जपेत् ।अप्रशस्तं तु कृत्वाप्सु मासं आसीत भैक्षभुक् । । ११.२५५[२५४ं] । ।
 | 
| मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ।सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम् । । ११.२५६[२५५ं] । ।
 | 
| महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः ।अभ्यस्याब्दं पावमानीर्भैक्षाहारो विशुध्यति । । ११.२५७[२५६ं] । ।
 | 
| अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् ।मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः । । ११.२५८[२५७ं] । ।
 | 
| त्र्यहं तूपवसेद्युक्तस्त्रिरह्नोऽभ्युपयन्नपः ।मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाघमर्षणम् । । ११.२५९[२५८ं] । ।
 | 
| यथाश्वमेधः क्रतुराट्सर्वपापापनोदनः ।तथाघमर्षणं सूक्तं सर्वपापापनोदनम् । । ११.२६०[२५९ं] । ।
 | 
| हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः ।ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किं चन । । ११.२६१[२६०ं] । ।
 | 
| ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः ।साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते । । ११.२६२[२६१ं] । ।
 | 
| यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति ।तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति । । ११.२६३[२६२ं] । ।
 | 
| ऋचो यजूंषि चान्यानि सामानि विविधानि च ।एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् । । ११.२६४[२६३ं] । ।
 | 
| आद्यं यत्त्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता ।स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् । । ११.२६५[२६४ं] । ।
 |