मनुस्मृतिः/षष्ठोध्यायः - 1

 

एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ।
वने वसेत्तु नियतो यथावद्विजितेन्द्रियः । । ६.१ । ।

गृहस्थस्तु यथा पश्येद्वलीपलितं आत्मनः ।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् । । ६.२ । ।

संत्यज्य ग्राम्यं आहारं सर्वं चैव परिच्छदम् ।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा । । ६.३ । ।

अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् ।
ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः । । ६.४ । ।

मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ।
एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम् । । ६.५ । ।

वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा ।
जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च । । ६.६ । ।

यद्भक्ष्यं स्याद्ततो दद्याद्बलिं भिक्षां च शक्तितः ।
अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् । । ६.७ । ।

स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः ।
दाता नित्यं अनादाता सर्वभूतानुकम्पकः । । ६.८ । ।

वैतानिकं च जुहुयादग्निहोत्रं यथाविधि ।
दर्शं अस्कन्दयन्पर्व पौर्णमासं च योगतः । । ६.९ । ।

ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् ।
तुरायणं च क्रमशो दक्षस्यायनं एव च । । ६.१० । ।

वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयं आहृतैः ।
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् । । ६.११ । ।

देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः ।
शेषं आत्मनि युञ्जीत लवणं च स्वयं कृतम् । । ६.१२ । ।

स्थलजाउदकशाकानि पुष्पमूलफलानि च ।
मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान् । । ६.१३ । ।

वर्जयेन्मधु मांसं च भौमानि कवकानि च ।
भूस्तृणं शिग्रुकं चैव श्लेश्मातकफलानि च । । ६.१४ । ।

त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च । । ६.१५ । ।

न फालकृष्टं अश्नीयादुत्सृष्टं अपि केन चित् ।
न ग्रामजातान्यार्तोऽपि मूलाणि च फलानि च । । ६.१६ । ।

अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा ।
अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा । । ६.१७ । ।

सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा ।
षण्मासनिचयो वा स्यात्समानिचय एव वा । । ६.१८ । ।

नक्तं चान्नं समश्नीयाद्दिवा वाहृत्य शक्तितः ।
चतुर्थकालिको वा स्यात्स्याद्वाप्यष्टमकालिकः । । ६.१९ । ।

चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् ।
पक्षान्तयोर्वाप्यश्नीयाद्यवागूं क्वथितां सकृत् । । ६.२० । ।

पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा ।
कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः । । ६.२१ । ।

भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् ।
स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः । । ६.२२ । ।

ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः ।
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः । । ६.२३ । ।

उपस्पृशंस्त्रिषवणं पितॄन्देवांश्च तर्पयेत् ।
तपश्चरंश्चोग्रतरं शोषयेद्देहं आत्मनः । । ६.२४ । ।

अग्नीनात्मनि वैतानान्समारोप्य यथाविधि ।
अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः । । ६.२५ । ।

अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः ।
शरणेष्वममश्चैव वृक्षमूलनिकेतनः । । ६.२६ । ।

तापसेष्वेव विप्रेषु यात्रिकं भैक्षं आहरेत् ।
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु । । ६.२७ । ।

ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन् ।
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा । । ६.२८ । ।

एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् ।
विविधाश्चाउपनिषदीरात्मसंसिद्धये श्रुतीः । । ६.२९ । ।

ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः ।
विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये । । ६.३० । ।

अपराजितां वास्थाय व्रजेद्दिशं अजिह्मगः ।
आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः । । ६.३१ । ।

आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् ।
वीतशोकभयो विप्रो ब्रह्मलोके महीयते । । ६.३२ । ।

वनेषु च विहृत्यैवं तृतीयं भागं आयुषः ।
चतुर्थं आयुषो भागं त्यक्वा सङ्गान्परिव्रजेत् । । ६.३३ । ।

आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः ।
भिक्षाबलिपरिश्रान्तः प्रव्रजन्प्रेत्य वर्धते । । ६.३४ । ।

ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः । । ६.३५ । ।

अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः ।
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् । । ६.३६ । ।

अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् ।
अनिष्ट्वा चैव यज्ञैश्च मोक्षं इच्छन्व्रजत्यधः । । ६.३७ । ।